A 420-4 Muhūrtamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/4
Title: Muhūrtamālā
Dimensions: 24.3 x 10.5 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2228
Remarks:


Reel No. A 420-4 Inventory No. 44669

Title Muhūrttamālā

Author Raghunātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 49

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation mu.mā. and in the lower right-margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/2228

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

preṃkhannakhacchavimithaschuritena yasmin

raktāṃcalagrathanakautukam anvakāri ||

svedo(2)dgamadviguṇadānajalaḥ sabhūyān

bhūyāt karagrahavidhiḥ śivayoḥ śivāyā || 1 ||

racayati kṛṣṇaprītyai raghunāthaḥ sarasa(3)daivaviktanayaḥ (!) ||

guṇyāṃ muhūrttamālām arthavatīṃ sūktimauktikairvṛttaiḥ || 2 ||

saṃjñātyājyātyājyaprakīrṇasaṃkrā(4)ntigocarāḥ kramataḥ ||

saṃskṛtidorgrahayātrāvāstūny asyāṃ navaprakaraṇāni || 3 ||

ye jyotirvitkulotpannā (5) vṛttimanto ʼlpabuddhayaḥ |

tannimito yam āraṃbhaḥ kim ajñātaṃ manīṣiṇām || 4 || (fol. 1v1–5)

End

(4) yasyāgrahaḥ prāg uditas tathā yaḥ prādidvitīyañ ca tṛtīyavarjaḥ ||

sajānakījānapadā(bja)janmā janmāṃ(5)tarasyāstu mamāṃtarayāḥ  || 11 ||

suvarṇavarṇair navasūktimauktikair

vṛttair vasu(dvya)ṣṭamitair vinirmitā ||

(6) yadgraṃthasaṃkhyārasasaptagomitā

muhūrttamālāstu mude madhudviṣaḥ || 12 ||   || (fol. 49r4–6)

Colophon

iti śrījyotirvitsarasā(7)tmajaraghunāthakaṃthīravaviracitāyāṃ muhūrttamālāyāṃ vāstuprakaraṇaṃ samāptam iti || śubham ||   || (fol. 49r6–7)

Microfilm Details

Reel No. A 420/4

Date of Filming 08-08-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 30-05-2006

Bibliography